Original

अन्योन्यं च समाश्लिष्य कपयो हृष्टमानसाः ।चक्रुरुच्चावचगुणा राघवाश्रयजाः कथाः ॥ ५३ ॥

Segmented

अन्योन्यम् च समाश्लिष्य कपयो हृष्ट-मानसाः चक्रुः उच्चावच-गुणाः राघव-आश्रय-जाः कथाः

Analysis

Word Lemma Parse
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
pos=i
समाश्लिष्य समाश्लिष् pos=vi
कपयो कपि pos=n,g=m,c=1,n=p
हृष्ट हृष् pos=va,comp=y,f=part
मानसाः मानस pos=n,g=m,c=1,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
उच्चावच उच्चावच pos=a,comp=y
गुणाः गुण pos=n,g=f,c=2,n=p
राघव राघव pos=n,comp=y
आश्रय आश्रय pos=n,comp=y
जाः pos=a,g=f,c=2,n=p
कथाः कथा pos=n,g=f,c=2,n=p