Original

लाङ्गूलानि प्रविध्यन्तः स्फोटयन्तश्च वानराः ।लक्ष्मणो जयतीत्येवं वाक्यं व्यश्रावयंस्तदा ॥ ५२ ॥

Segmented

लाङ्गूलानि प्रविध्यन्तः स्फोटय् च वानराः लक्ष्मणो जयति इति एवम् वाक्यम् व्यश्रावयन् तदा

Analysis

Word Lemma Parse
लाङ्गूलानि लाङ्गूल pos=n,g=n,c=2,n=p
प्रविध्यन्तः प्रव्यध् pos=va,g=m,c=1,n=p,f=part
स्फोटय् स्फोटय् pos=va,g=m,c=1,n=p,f=part
pos=i
वानराः वानर pos=n,g=m,c=1,n=p
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
जयति जि pos=v,p=3,n=s,l=lat
इति इति pos=i
एवम् एवम् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
व्यश्रावयन् विश्रावय् pos=v,p=3,n=p,l=lan
तदा तदा pos=i