Original

विभीषणो हनूमांश्च जाम्बवांश्चर्क्षयूथपः ।विजयेनाभिनन्दन्तस्तुष्टुवुश्चापि लक्ष्मणम् ॥ ५० ॥

Segmented

विभीषणो हनुमन्त् च जाम्बवान् च ऋक्ष-यूथपः विजयेन अभिनन्द् तुष्टुवुः च अपि लक्ष्मणम्

Analysis

Word Lemma Parse
विभीषणो विभीषण pos=n,g=m,c=1,n=s
हनुमन्त् हनुमन्त् pos=n,g=,c=1,n=s
pos=i
जाम्बवान् जाम्बवन्त् pos=n,g=m,c=1,n=s
pos=i
ऋक्ष ऋक्ष pos=n,comp=y
यूथपः यूथप pos=n,g=m,c=1,n=s
विजयेन विजय pos=n,g=m,c=3,n=s
अभिनन्द् अभिनन्द् pos=va,g=m,c=1,n=p,f=part
तुष्टुवुः स्तु pos=v,p=3,n=p,l=lit
pos=i
अपि अपि pos=i
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s