Original

मुक्तमिन्द्रजिता तत्तु शरवर्षमरिंदमः ।अवारयदसंभ्रान्तो लक्ष्मणः सुदुरासदम् ॥ ५ ॥

Segmented

मुक्तम् इन्द्रजिता तत् तु शर-वर्षम् अरिंदमः अवारयद् असंभ्रान्तो लक्ष्मणः सु दुरासदम्

Analysis

Word Lemma Parse
मुक्तम् मुच् pos=va,g=n,c=2,n=s,f=part
इन्द्रजिता इन्द्रजित् pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
तु तु pos=i
शर शर pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=2,n=s
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s
अवारयद् वारय् pos=v,p=3,n=s,l=lan
असंभ्रान्तो असम्भ्रान्त pos=a,g=m,c=1,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
सु सु pos=i
दुरासदम् दुरासद pos=a,g=n,c=2,n=s