Original

ततोऽभ्यनन्दन्संहृष्टाः समरे हरियूथपाः ।तमप्रतिबलं दृष्ट्वा हतं नैरृतपुंगवम् ॥ ४९ ॥

Segmented

ततो ऽभ्यनन्दन् संहृष्टाः समरे हरि-यूथपाः तम् अप्रतिबलम् दृष्ट्वा हतम् नैरृत-पुंगवम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभ्यनन्दन् अभिनन्द् pos=v,p=3,n=p,l=lan
संहृष्टाः संहृष् pos=va,g=m,c=1,n=p,f=part
समरे समर pos=n,g=n,c=7,n=s
हरि हरि pos=n,comp=y
यूथपाः यूथप pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
अप्रतिबलम् अप्रतिबल pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
हतम् हन् pos=va,g=n,c=1,n=s,f=part
नैरृत नैरृत pos=n,comp=y
पुंगवम् पुंगव pos=n,g=m,c=2,n=s