Original

ऊचुश्च सहिताः सर्वे देवगन्धर्वदानवाः ।विज्वराः शान्तकलुषा ब्राह्मणा विचरन्त्विति ॥ ४८ ॥

Segmented

ऊचुः च सहिताः सर्वे देव-गन्धर्व-दानवाः विज्वराः शान्त-कलुषाः ब्राह्मणा विचरन्तु इति

Analysis

Word Lemma Parse
ऊचुः वच् pos=v,p=3,n=p,l=lit
pos=i
सहिताः सहित pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
दानवाः दानव pos=n,g=m,c=1,n=p
विज्वराः विज्वर pos=a,g=m,c=1,n=p
शान्त शम् pos=va,comp=y,f=part
कलुषाः कलुष pos=n,g=m,c=1,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
विचरन्तु विचर् pos=v,p=3,n=p,l=lot
इति इति pos=i