Original

शुद्धा आपो नभश्चैव जहृषुर्दैत्यदानवाः ।आजग्मुः पतिते तस्मिन्सर्वलोकभयावहे ॥ ४७ ॥

Segmented

शुद्धा आपो नभः च एव जहृषुः दैत्य-दानवाः आजग्मुः पतिते तस्मिन् सर्व-लोक-भय-आवहे

Analysis

Word Lemma Parse
शुद्धा शुध् pos=va,g=f,c=1,n=p,f=part
आपो अप् pos=n,g=m,c=1,n=p
नभः नभस् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
जहृषुः हृष् pos=v,p=3,n=p,l=lit
दैत्य दैत्य pos=n,comp=y
दानवाः दानव pos=n,g=m,c=1,n=p
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
पतिते पत् pos=va,g=m,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
भय भय pos=n,comp=y
आवहे आवह pos=a,g=m,c=7,n=s