Original

हर्षं च शक्रो भगवान्सह सर्वैः सुरर्षभैः ।जगाम निहते तस्मिन्राक्षसे पापकर्मणि ॥ ४६ ॥

Segmented

हर्षम् च शक्रो भगवान् सह सर्वैः सुर-ऋषभैः जगाम निहते तस्मिन् राक्षसे पाप-कर्मनि

Analysis

Word Lemma Parse
हर्षम् हर्ष pos=n,g=m,c=2,n=s
pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
सह सह pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
सुर सुर pos=n,comp=y
ऋषभैः ऋषभ pos=n,g=m,c=3,n=p
जगाम गम् pos=v,p=3,n=s,l=lit
निहते निहन् pos=va,g=m,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
राक्षसे राक्षस pos=n,g=m,c=7,n=s
पाप पाप pos=a,comp=y
कर्मनि कर्मन् pos=n,g=m,c=7,n=s