Original

प्रशान्तपीडा बहुलो विनष्टारिः प्रहर्षवान् ।बभूव लोकः पतिते राक्षसेन्द्रसुते तदा ॥ ४५ ॥

Segmented

प्रशान्त-पीडा-बहुलः विनष्ट-अरिः प्रहर्षवान् बभूव लोकः पतिते राक्षस-इन्द्र-सुते तदा

Analysis

Word Lemma Parse
प्रशान्त प्रशम् pos=va,comp=y,f=part
पीडा पीडा pos=n,comp=y
बहुलः बहुल pos=a,g=m,c=1,n=s
विनष्ट विनश् pos=va,comp=y,f=part
अरिः अरि pos=n,g=m,c=1,n=s
प्रहर्षवान् प्रहर्षवत् pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
लोकः लोक pos=n,g=m,c=1,n=s
पतिते पत् pos=va,g=m,c=7,n=s,f=part
राक्षस राक्षस pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
सुते सुत pos=n,g=m,c=7,n=s
तदा तदा pos=i