Original

यथास्तं गत आदित्ये नावतिष्ठन्ति रश्मयः ।तथा तस्मिन्निपतिते राक्षसास्ते गता दिशः ॥ ४३ ॥

Segmented

यथा अस्तम् गत आदित्ये न अवतिष्ठन्ति रश्मयः तथा तस्मिन् निपतिते राक्षसाः ते गता दिशः

Analysis

Word Lemma Parse
यथा यथा pos=i
अस्तम् अस्त pos=n,g=m,c=2,n=s
गत गम् pos=va,g=m,c=7,n=s,f=part
आदित्ये आदित्य pos=n,g=m,c=7,n=s
pos=i
अवतिष्ठन्ति अवस्था pos=v,p=3,n=p,l=lat
रश्मयः रश्मि pos=n,g=m,c=1,n=p
तथा तथा pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
निपतिते निपत् pos=va,g=m,c=7,n=s,f=part
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
गता गम् pos=va,g=m,c=1,n=p,f=part
दिशः दिश् pos=n,g=f,c=2,n=p