Original

हतमिन्द्रजितं दृष्ट्वा शयानं समरक्षितौ ।राक्षसानां सहस्रेषु न कश्चित्प्रत्यदृश्यत ॥ ४२ ॥

Segmented

हतम् इन्द्रजितम् दृष्ट्वा शयानम् समर-क्षितौ राक्षसानाम् सहस्रेषु न कश्चित् प्रत्यदृश्यत

Analysis

Word Lemma Parse
हतम् हन् pos=va,g=m,c=2,n=s,f=part
इन्द्रजितम् इन्द्रजित् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
शयानम् शी pos=va,g=m,c=2,n=s,f=part
समर समर pos=n,comp=y
क्षितौ क्षिति pos=n,g=f,c=7,n=s
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
सहस्रेषु सहस्र pos=n,g=m,c=7,n=p
pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan