Original

केचिल्लङ्कां परित्रस्ताः प्रविष्टा वानरार्दिताः ।समुद्रे पतिताः केचित्केचित्पर्वतमाश्रिताः ॥ ४१ ॥

Segmented

केचिद् लङ्काम् परित्रस्ताः प्रविष्टा वानर-अर्दिताः समुद्रे पतिताः केचित् केचित् पर्वतम् आश्रिताः

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
परित्रस्ताः परित्रस् pos=va,g=m,c=1,n=p,f=part
प्रविष्टा प्रविश् pos=va,g=m,c=1,n=p,f=part
वानर वानर pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
समुद्रे समुद्र pos=n,g=m,c=7,n=s
पतिताः पत् pos=va,g=m,c=1,n=p,f=part
केचित् कश्चित् pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part