Original

दुद्रुवुर्बहुधा भीता राक्षसाः शतशो दिशः ।त्यक्त्वा प्रहरणान्सर्वे पट्टसासिपरश्वधान् ॥ ४० ॥

Segmented

दुद्रुवुः बहुधा भीता राक्षसाः शतशो दिशः त्यक्त्वा प्रहरणान् सर्वे पट्टिस-असि-परश्वधान्

Analysis

Word Lemma Parse
दुद्रुवुः द्रु pos=v,p=3,n=p,l=lit
बहुधा बहुधा pos=i
भीता भी pos=va,g=m,c=1,n=p,f=part
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
शतशो शतशस् pos=i
दिशः दिश् pos=n,g=f,c=2,n=p
त्यक्त्वा त्यज् pos=vi
प्रहरणान् प्रहरण pos=n,g=m,c=2,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पट्टिस पट्टिस pos=n,comp=y
असि असि pos=n,comp=y
परश्वधान् परश्वध pos=n,g=m,c=2,n=p