Original

स लक्ष्मणं समुद्दिश्य परं लाघवमास्थितः ।ववर्ष शरवर्षाणि वर्षाणीव पुरंदरः ॥ ४ ॥

Segmented

स लक्ष्मणम् समुद्दिश्य परम् लाघवम् आस्थितः ववर्ष शर-वर्षाणि वर्षाणि इव पुरंदरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
समुद्दिश्य समुद्दिश् pos=vi
परम् पर pos=n,g=n,c=2,n=s
लाघवम् लाघव pos=n,g=n,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
ववर्ष वृष् pos=v,p=3,n=s,l=lit
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
इव इव pos=i
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s