Original

पतितं समभिज्ञाय राक्षसी सा महाचमूः ।वध्यमाना दिशो भेजे हरिभिर्जितकाशिभिः ॥ ३८ ॥

Segmented

पतितम् समभिज्ञाय राक्षसी सा महा-चमूः वध्यमाना दिशो भेजे हरिभिः जित-काशिन्

Analysis

Word Lemma Parse
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
समभिज्ञाय समभिज्ञा pos=vi
राक्षसी राक्षस pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
चमूः चमू pos=n,g=f,c=1,n=s
वध्यमाना वध् pos=va,g=f,c=1,n=s,f=part
दिशो दिश् pos=n,g=f,c=2,n=p
भेजे भज् pos=v,p=3,n=s,l=lit
हरिभिः हरि pos=n,g=m,c=3,n=p
जित जि pos=va,comp=y,f=part
काशिन् काशिन् pos=a,g=m,c=3,n=p