Original

चुक्रुशुस्ते ततः सर्वे वानराः सविभीषणाः ।हृष्यन्तो निहते तस्मिन्देवा वृत्रवधे यथा ॥ ३६ ॥

Segmented

चुक्रुशुः ते ततः सर्वे वानराः स विभीषणाः हृष्यन्तो निहते तस्मिन् देवा वृत्र-वधे यथा

Analysis

Word Lemma Parse
चुक्रुशुः क्रुश् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
वानराः वानर pos=n,g=m,c=1,n=p
pos=i
विभीषणाः विभीषण pos=n,g=m,c=1,n=p
हृष्यन्तो हृष् pos=va,g=m,c=1,n=p,f=part
निहते निहन् pos=va,g=m,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
देवा देव pos=n,g=m,c=1,n=p
वृत्र वृत्र pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
यथा यथा pos=i