Original

हतस्तु निपपाताशु धरण्यां रावणात्मजः ।कवची सशिरस्त्राणो विध्वस्तः सशरासनः ॥ ३५ ॥

Segmented

हतः तु निपपात आशु धरण्याम् रावण-आत्मजः कवची स शिरस्त्राणः विध्वस्तः स शरासनः

Analysis

Word Lemma Parse
हतः हन् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
निपपात निपत् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
धरण्याम् धरणी pos=n,g=f,c=7,n=s
रावण रावण pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
कवची कवचिन् pos=a,g=m,c=1,n=s
pos=i
शिरस्त्राणः शिरस्त्राण pos=n,g=m,c=1,n=s
विध्वस्तः विध्वंस् pos=va,g=m,c=1,n=s,f=part
pos=i
शरासनः शरासन pos=n,g=m,c=1,n=s