Original

तद्राक्षसतनूजस्य छिन्नस्कन्धं शिरो महत् ।तपनीयनिभं भूमौ ददृशे रुधिरोक्षितम् ॥ ३४ ॥

Segmented

तद् राक्षस-तनूजस्य छिन्न-स्कन्धम् शिरो महत् तपनीय-निभम् भूमौ ददृशे रुधिर-उक्षितम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
राक्षस राक्षस pos=n,comp=y
तनूजस्य तनूज pos=n,g=m,c=6,n=s
छिन्न छिद् pos=va,comp=y,f=part
स्कन्धम् स्कन्ध pos=n,g=n,c=1,n=s
शिरो शिरस् pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
तपनीय तपनीय pos=n,comp=y
निभम् निभ pos=a,g=n,c=1,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
रुधिर रुधिर pos=n,comp=y
उक्षितम् उक्ष् pos=va,g=n,c=1,n=s,f=part