Original

तच्छिरः सशिरस्त्राणं श्रीमज्ज्वलितकुण्डलम् ।प्रमथ्येन्द्रजितः कायात्पपात धरणीतले ॥ ३३ ॥

Segmented

तद्-शिरः स शिरस्त्राणम् श्रीमत्-ज्वलित-कुण्डलम् प्रमथ्य इन्द्रजित् कायात् पपात धरणी-तले

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
शिरः शिरस् pos=n,g=n,c=1,n=s
pos=i
शिरस्त्राणम् शिरस्त्राण pos=n,g=n,c=1,n=s
श्रीमत् श्रीमत् pos=a,comp=y
ज्वलित ज्वल् pos=va,comp=y,f=part
कुण्डलम् कुण्डल pos=n,g=n,c=1,n=s
प्रमथ्य प्रमथ् pos=vi
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=6,n=s
कायात् काय pos=n,g=m,c=5,n=s
पपात पत् pos=v,p=3,n=s,l=lit
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s