Original

इत्युक्त्वा बाणमाकर्णं विकृष्य तमजिह्मगम् ।लक्ष्मणः समरे वीरः ससर्जेन्द्रजितं प्रति ।ऐन्द्रास्त्रेण समायुज्य लक्ष्मणः परवीरहा ॥ ३२ ॥

Segmented

इति उक्त्वा बाणम् आ कर्णम् विकृष्य तम् लक्ष्मणः समरे वीरः ससर्ज इन्द्रजित् प्रति ऐन्द्र-अस्त्रेण समायुज्य लक्ष्मणः पर-वीर-हा

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
बाणम् बाण pos=n,g=m,c=2,n=s
कर्ण pos=n,g=m,c=2,n=s
कर्णम् विकृष् pos=vi
विकृष्य तद् pos=n,g=m,c=2,n=s
तम् अजिह्मग pos=n,g=m,c=2,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
वीरः वीर pos=n,g=m,c=1,n=s
ससर्ज सृज् pos=v,p=3,n=s,l=lit
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
ऐन्द्र ऐन्द्र pos=a,comp=y
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
समायुज्य समायुज् pos=vi
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s