Original

निबर्हयन्तश्चान्योन्यं ते राक्षसवनौकसः ।भर्तारं न जहुर्युद्धे संपतन्तस्ततस्ततः ॥ ३ ॥

Segmented

निबर्हय् च अन्योन्यम् ते राक्षस-वनौकस् भर्तारम् न जहुः युद्धे सम्पत् ततस् ततस्

Analysis

Word Lemma Parse
निबर्हय् निबर्हय् pos=va,g=m,c=1,n=p,f=part
pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
राक्षस राक्षस pos=n,comp=y
वनौकस् वनौकस् pos=n,g=m,c=1,n=p
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
pos=i
जहुः हा pos=v,p=3,n=p,l=lit
युद्धे युद्ध pos=n,g=n,c=7,n=s
सम्पत् सम्पत् pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
ततस् ततस् pos=i