Original

तदैन्द्रमस्त्रं सौमित्रिः संयुगेष्वपराजितम् ।शरश्रेष्ठं धनुः श्रेष्ठे नरश्रेष्ठोऽभिसंदधे ॥ २८ ॥

Segmented

तद् ऐन्द्रम् अस्त्रम् सौमित्रिः संयुगेषु अपराजितम् शर-श्रेष्ठम् धनुः-श्रेष्ठे नर-श्रेष्ठः ऽभिसंदधे

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
ऐन्द्रम् ऐन्द्र pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
संयुगेषु संयुग pos=n,g=n,c=7,n=p
अपराजितम् अपराजित pos=a,g=n,c=2,n=s
शर शर pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
धनुः धनुस् pos=n,comp=y
श्रेष्ठे श्रेष्ठ pos=a,g=n,c=7,n=s
नर नर pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
ऽभिसंदधे अभिसंधा pos=v,p=3,n=s,l=lit