Original

येन शक्रो महातेजा दानवानजयत्प्रभुः ।पुरा देवासुरे युद्धे वीर्यवान्हरिवाहनः ॥ २७ ॥

Segmented

येन शक्रो महा-तेजाः दानवान् अजयत् प्रभुः पुरा देवासुरे युद्धे वीर्यवान् हरिवाहनः

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
दानवान् दानव pos=n,g=m,c=2,n=p
अजयत् जि pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
देवासुरे देवासुर pos=a,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
हरिवाहनः हरिवाहन pos=n,g=m,c=1,n=s