Original

दुरावारं दुर्विषहं राक्षसानां भयावहम् ।आशीविषविषप्रख्यं देवसंघैः समर्चितम् ॥ २६ ॥

Segmented

दुरावारम् दुर्विषहम् राक्षसानाम् भय-आवहम् आशीविष-विष-प्रख्यम् देव-संघैः समर्चितम्

Analysis

Word Lemma Parse
दुरावारम् दुरावार pos=a,g=m,c=2,n=s
दुर्विषहम् दुर्विषह pos=a,g=m,c=2,n=s
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
भय भय pos=n,comp=y
आवहम् आवह pos=a,g=m,c=2,n=s
आशीविष आशीविष pos=n,comp=y
विष विष pos=n,comp=y
प्रख्यम् प्रख्या pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
समर्चितम् समर्चय् pos=va,g=m,c=2,n=s,f=part