Original

सुपत्रमनुवृत्ताङ्गं सुपर्वाणं सुसंस्थितम् ।सुवर्णविकृतं वीरः शरीरान्तकरं शरम् ॥ २५ ॥

Segmented

सु पत्त्रम् अनुवृत्त-अङ्गम् सु पर्वानम् सु संस्थितम् सुवर्ण-विकृतम् वीरः शरीर-अन्त-करम् शरम्

Analysis

Word Lemma Parse
सु सु pos=i
पत्त्रम् पत्त्र pos=n,g=m,c=2,n=s
अनुवृत्त अनुवृत् pos=va,comp=y,f=part
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
सु सु pos=i
पर्वानम् पर्वन् pos=n,g=m,c=2,n=s
सु सु pos=i
संस्थितम् संस्था pos=va,g=m,c=2,n=s,f=part
सुवर्ण सुवर्ण pos=n,comp=y
विकृतम् विकृ pos=va,g=m,c=2,n=s,f=part
वीरः वीर pos=n,g=m,c=1,n=s
शरीर शरीर pos=n,comp=y
अन्त अन्त pos=n,comp=y
करम् कर pos=a,g=m,c=2,n=s
शरम् शर pos=n,g=m,c=2,n=s