Original

अथान्यं मार्गणश्रेष्ठं संदधे रावणानुजः ।हुताशनसमस्पर्शं रावणात्मजदारुणम् ॥ २४ ॥

Segmented

अथ अन्यम् मार्गण-श्रेष्ठम् संदधे रावण-अनुजः हुताशन-सम-स्पर्शम् रावण-आत्मज-दारुणम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
मार्गण मार्गण pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
संदधे संधा pos=v,p=3,n=s,l=lit
रावण रावण pos=n,comp=y
अनुजः अनुज pos=n,g=m,c=1,n=s
हुताशन हुताशन pos=n,comp=y
सम सम pos=n,comp=y
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
रावण रावण pos=n,comp=y
आत्मज आत्मज pos=n,comp=y
दारुणम् दारुण pos=a,g=m,c=2,n=s