Original

सुसंरब्धस्तु सौमित्रिरस्त्रं वारुणमाददे ।रौद्रं महेद्रजिद्युद्धे व्यसृजद्युधि विष्ठितः ॥ २० ॥

Segmented

सु संरब्धः तु सौमित्रिः अस्त्रम् वारुणम् आददे

Analysis

Word Lemma Parse
सु सु pos=i
संरब्धः संरभ् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
वारुणम् वारुण pos=a,g=n,c=2,n=s
आददे आदा pos=v,p=3,n=s,l=lit