Original

तौ धन्विनौ जिघांसन्तावन्योन्यमिषुभिर्भृशम् ।विजयेनाभिनिष्क्रान्तौ वने गजवृषाविव ॥ २ ॥

Segmented

तौ धन्विनौ जिघांस् अन्योन्यम् इषुभिः भृशम् विजयेन अभिनिष्क्रान्तौ वने गज-वृषौ इव

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
धन्विनौ धन्विन् pos=a,g=m,c=1,n=d
जिघांस् जिघांस् pos=va,g=m,c=1,n=d,f=part
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
इषुभिः इषु pos=n,g=m,c=3,n=p
भृशम् भृशम् pos=i
विजयेन विजय pos=n,g=m,c=3,n=s
अभिनिष्क्रान्तौ अभिनिष्क्रम् pos=va,g=m,c=1,n=d,f=part
वने वन pos=n,g=n,c=7,n=s
गज गज pos=n,comp=y
वृषौ वृष pos=n,g=m,c=1,n=d
इव इव pos=i