Original

शरौ प्रतिहतौ दृष्ट्वा तावुभौ रणमूर्धनि ।व्रीडितो जातरोषौ च लक्ष्मणेन्द्रजितावुभौ ॥ १९ ॥

Segmented

शरौ प्रतिहतौ दृष्ट्वा तौ उभौ रण-मूर्ध्नि

Analysis

Word Lemma Parse
शरौ शर pos=n,g=m,c=2,n=d
प्रतिहतौ प्रतिहन् pos=va,g=m,c=2,n=d,f=part
दृष्ट्वा दृश् pos=vi
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s