Original

तौ महाग्रहसंकाशावन्योन्यं संनिपत्य च ।संग्रामे शतधा यातौ मेदिन्यां विनिपेततुः ॥ १८ ॥

Segmented

तौ महा-ग्रह-संकाशौ अन्योन्यम् संनिपत्य च संग्रामे शतधा यातौ मेदिन्याम् विनिपेततुः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
ग्रह ग्रह pos=n,comp=y
संकाशौ संकाश pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
संनिपत्य संनिपत् pos=vi
pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
शतधा शतधा pos=i
यातौ या pos=va,g=m,c=1,n=d,f=part
मेदिन्याम् मेदिनी pos=n,g=f,c=7,n=s
विनिपेततुः विनिपत् pos=v,p=3,n=d,l=lit