Original

तौ भासयन्तावाकाशं धनुर्भ्यां विशिखौ च्युतौ ।मुखेन मुखमाहत्य संनिपेततुरोजसा ॥ १७ ॥

Segmented

तौ भासय् आकाशम् धनुर्भ्याम् विशिखौ च्युतौ मुखेन मुखम् आहत्य संनिपेततुः ओजसा

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
भासय् भासय् pos=va,g=m,c=1,n=d,f=part
आकाशम् आकाश pos=n,g=m,c=2,n=s
धनुर्भ्याम् धनुस् pos=n,g=n,c=3,n=d
विशिखौ विशिख pos=n,g=m,c=1,n=d
च्युतौ च्यु pos=va,g=m,c=1,n=d,f=part
मुखेन मुख pos=n,g=n,c=3,n=s
मुखम् मुख pos=n,g=n,c=2,n=s
आहत्य आहन् pos=vi
संनिपेततुः संनिपत् pos=v,p=3,n=d,l=lit
ओजसा ओजस् pos=n,g=n,c=3,n=s