Original

ताभ्यां तौ धनुषि श्रेष्ठे संहितौ सायकोत्तमौ ।विकृष्यमाणौ वीराभ्यां भृशं जज्वलतुः श्रिया ॥ १६ ॥

Segmented

ताभ्याम् तौ धनुषि श्रेष्ठे संहितौ सायक-उत्तमौ विकृष्यमाणौ वीराभ्याम् भृशम् जज्वलतुः श्रिया

Analysis

Word Lemma Parse
ताभ्याम् तद् pos=n,g=m,c=3,n=d
तौ तद् pos=n,g=m,c=1,n=d
धनुषि धनुस् pos=n,g=n,c=7,n=s
श्रेष्ठे श्रेष्ठ pos=a,g=n,c=7,n=s
संहितौ संधा pos=va,g=m,c=1,n=d,f=part
सायक सायक pos=n,comp=y
उत्तमौ उत्तम pos=a,g=m,c=1,n=d
विकृष्यमाणौ विकृष् pos=va,g=m,c=1,n=d,f=part
वीराभ्याम् वीर pos=n,g=m,c=3,n=d
भृशम् भृशम् pos=i
जज्वलतुः ज्वल् pos=v,p=3,n=d,l=lit
श्रिया श्री pos=n,g=f,c=3,n=s