Original

तं समीक्ष्य महातेजा महेषुं तेन संहितम् ।लक्ष्मणोऽप्याददे बाणमन्यं भीमपराक्रमः ॥ १४ ॥

Segmented

तम् समीक्ष्य महा-तेजाः महा-इषुम् तेन संहितम् लक्ष्मणो अपि आददे बाणम् अन्यम् भीम-पराक्रमः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इषुम् इषु pos=n,g=m,c=2,n=s
तेन तद् pos=n,g=m,c=3,n=s
संहितम् संधा pos=va,g=m,c=2,n=s,f=part
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
अपि अपि pos=i
आददे आदा pos=v,p=3,n=s,l=lit
बाणम् बाण pos=n,g=m,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s