Original

स पितृव्यस्य संक्रुद्ध इन्द्रजिच्छरमाददे ।उत्तमं रक्षसां मध्ये यमदत्तं महाबलः ॥ १३ ॥

Segmented

स पितृव्यस्य संक्रुद्ध इन्द्रजित् शरम् आददे उत्तमम् रक्षसाम् मध्ये यम-दत्तम् महा-बलः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पितृव्यस्य पितृव्य pos=n,g=m,c=6,n=s
संक्रुद्ध संक्रुध् pos=va,g=m,c=1,n=s,f=part
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
शरम् शर pos=n,g=m,c=2,n=s
आददे आदा pos=v,p=3,n=s,l=lit
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
यम यम pos=n,comp=y
दत्तम् दा pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s