Original

तस्मै दृढतरं क्रुद्धो हताश्वाय विभीषणः ।वज्रस्पर्शसमान्पञ्च ससर्जोरसि मार्गणान् ॥ ११ ॥

Segmented

तस्मै दृढतरम् क्रुद्धो हत-अश्वाय विभीषणः वज्र-स्पर्श-समान् पञ्च ससर्ज उरसि मार्गणान्

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
दृढतरम् दृढतर pos=a,g=n,c=2,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
हत हन् pos=va,comp=y,f=part
अश्वाय अश्व pos=n,g=m,c=4,n=s
विभीषणः विभीषण pos=n,g=m,c=1,n=s
वज्र वज्र pos=n,comp=y
स्पर्श स्पर्श pos=n,comp=y
समान् सम pos=n,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
ससर्ज सृज् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
मार्गणान् मार्गण pos=n,g=m,c=2,n=p