Original

तौ परस्परमभ्येत्य सर्वगात्रेषु धन्विनौ ।घोरैर्विव्यधतुर्बाणैः कृतभावावुभौ जये ॥ १० ॥

Segmented

तौ परस्परम् अभ्येत्य सर्व-गात्रेषु धन्विनौ घोरैः विव्यधतुः बाणैः कृत-भावौ उभौ जये

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
परस्परम् परस्पर pos=n,g=m,c=2,n=s
अभ्येत्य अभ्ये pos=vi
सर्व सर्व pos=n,comp=y
गात्रेषु गात्र pos=n,g=n,c=7,n=p
धन्विनौ धन्विन् pos=a,g=m,c=1,n=d
घोरैः घोर pos=a,g=m,c=3,n=p
विव्यधतुः व्यध् pos=v,p=3,n=d,l=lit
बाणैः बाण pos=n,g=m,c=3,n=p
कृत कृ pos=va,comp=y,f=part
भावौ भाव pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
जये जय pos=n,g=m,c=7,n=s