Original

स हताश्वो महातेजा भूमौ तिष्ठन्निशाचरः ।इन्द्रजित्परमक्रुद्धः संप्रजज्वाल तेजसा ॥ १ ॥

Segmented

स हत-अश्वः महा-तेजाः भूमौ तिष्ठन् निशाचरः इन्द्रजित् परम-क्रुद्धः सम्प्रजज्वाल तेजसा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
अश्वः अश्व pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
निशाचरः निशाचर pos=n,g=m,c=1,n=s
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सम्प्रजज्वाल सम्प्रज्वल् pos=v,p=3,n=s,l=lit
तेजसा तेजस् pos=n,g=n,c=3,n=s