Original

प्रहस्तो निहतो वीरो निकुम्भश्च महाबलः ।कुम्भकर्णश्च कुम्भश्च धूम्राक्षश्च निशाचरः ॥ ९ ॥

Segmented

प्रहस्तो निहतो वीरो निकुम्भः च महा-बलः कुम्भकर्णः च कुम्भः च धूम्राक्षः च निशाचरः

Analysis

Word Lemma Parse
प्रहस्तो प्रहस्त pos=n,g=m,c=1,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
वीरो वीर pos=n,g=m,c=1,n=s
निकुम्भः निकुम्भ pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
कुम्भकर्णः कुम्भकर्ण pos=n,g=m,c=1,n=s
pos=i
कुम्भः कुम्भ pos=n,g=m,c=1,n=s
pos=i
धूम्राक्षः धूम्राक्ष pos=n,g=m,c=1,n=s
pos=i
निशाचरः निशाचर pos=n,g=m,c=1,n=s