Original

अस्मिन्विनिहते पापे राक्षसे रणमूर्धनि ।रावणं वर्जयित्वा तु शेषमस्य बलं हतम् ॥ ८ ॥

Segmented

अस्मिन् विनिहते पापे राक्षसे रण-मूर्ध्नि रावणम् वर्जयित्वा तु शेषम् अस्य बलम् हतम्

Analysis

Word Lemma Parse
अस्मिन् इदम् pos=n,g=m,c=7,n=s
विनिहते विनिहन् pos=va,g=m,c=7,n=s,f=part
पापे पाप pos=a,g=m,c=7,n=s
राक्षसे राक्षस pos=n,g=m,c=7,n=s
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
वर्जयित्वा वर्जय् pos=vi
तु तु pos=i
शेषम् शेष pos=a,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
बलम् बल pos=n,g=n,c=1,n=s
हतम् हन् pos=va,g=n,c=1,n=s,f=part