Original

एकोऽयं राक्षसेन्द्रस्य परायणमिव स्थितः ।एतच्छेषं बलं तस्य किं तिष्ठत हरीश्वराः ॥ ७ ॥

Segmented

एको ऽयम् राक्षस-इन्द्रस्य परायणम् इव स्थितः एतत् शेषम् बलम् तस्य किम् तिष्ठत हरि-ईश्वराः

Analysis

Word Lemma Parse
एको एक pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
परायणम् परायण pos=n,g=n,c=1,n=s
इव इव pos=i
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
शेषम् शेष pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
किम् किम् pos=i
तिष्ठत स्था pos=v,p=2,n=p,l=lot
हरि हरि pos=n,comp=y
ईश्वराः ईश्वर pos=n,g=m,c=8,n=p