Original

ततः संचोदयानो वै हरीन्रक्षोरणप्रियान् ।उवाच वचनं काले कालज्ञो रक्षसां वरः ॥ ६ ॥

Segmented

ततः संचोदयानो वै हरीन् रक्षः-रण-प्रियान् उवाच वचनम् काले काल-ज्ञः रक्षसाम् वरः

Analysis

Word Lemma Parse
ततः ततस् pos=i
संचोदयानो संचोदय् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
हरीन् हरि pos=n,g=m,c=2,n=p
रक्षः रक्षस् pos=n,comp=y
रण रण pos=n,comp=y
प्रियान् प्रिय pos=a,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
काले काल pos=n,g=m,c=7,n=s
काल काल pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s