Original

राक्षसैस्तैः परिवृतः स तदा तु विभीषणः ।बभौ मध्ये प्रहृष्टानां कलभानामिव द्विपः ॥ ५ ॥

Segmented

राक्षसैः तैः परिवृतः स तदा तु विभीषणः बभौ मध्ये प्रहृष्टानाम् कलभानाम् इव द्विपः

Analysis

Word Lemma Parse
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
परिवृतः परिवृ pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
तु तु pos=i
विभीषणः विभीषण pos=n,g=m,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
मध्ये मध्य pos=n,g=n,c=7,n=s
प्रहृष्टानाम् प्रहृष् pos=va,g=m,c=6,n=p,f=part
कलभानाम् कलभ pos=n,g=m,c=6,n=p
इव इव pos=i
द्विपः द्विप pos=n,g=m,c=1,n=s