Original

विभीषणस्यानुचरास्तेऽपि शूलासिपट्टसैः ।चिच्छेदुः समरे वीरान्राक्षसान्राक्षसोत्तमाः ॥ ४ ॥

Segmented

विभीषणस्य अनुचराः ते ऽपि शूल-असि-पट्टिसैः

Analysis

Word Lemma Parse
विभीषणस्य विभीषण pos=n,g=m,c=6,n=s
अनुचराः अनुचर pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
शूल शूल pos=n,comp=y
असि असि pos=n,comp=y
पट्टिसैः पट्टिस pos=n,g=n,c=3,n=p