Original

ततो महेन्द्रप्रतिमः स लक्ष्मणः पदातिनं तं निशितैः शरोत्तमैः ।सृजन्तमादौ निशिताञ्शरोत्तमान्भृशं तदा बाणगणैर्न्यवारयत् ॥ ३८ ॥

Segmented

ततो महा-इन्द्र-प्रतिमः स लक्ष्मणः पदातिनम् तम् निशितैः शर-उत्तमैः सृजन्तम् आदौ निशिताञ् शर-उत्तमान् भृशम् तदा बाण-गणैः न्यवारयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
प्रतिमः प्रतिम pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
पदातिनम् पदातिन् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शर शर pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
सृजन्तम् सृज् pos=va,g=m,c=2,n=s,f=part
आदौ आदि pos=n,g=m,c=7,n=s
निशिताञ् निशा pos=va,g=m,c=2,n=p,f=part
शर शर pos=n,comp=y
उत्तमान् उत्तम pos=a,g=m,c=2,n=p
भृशम् भृशम् pos=i
तदा तदा pos=i
बाण बाण pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
न्यवारयत् निवारय् pos=v,p=3,n=s,l=lan