Original

स हताश्वादवप्लुत्य रथान्मथितसारथेः ।शरवर्षेण सौमित्रिमभ्यधावत रावणिः ॥ ३७ ॥

Segmented

स हत-अश्वात् अवप्लुत्य रथात् मथित-सारथि शर-वर्षेण सौमित्रिम् अभ्यधावत रावणिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
अश्वात् अश्व pos=n,g=m,c=5,n=s
अवप्लुत्य अवप्लु pos=vi
रथात् रथ pos=n,g=m,c=5,n=s
मथित मथ् pos=va,comp=y,f=part
सारथि सारथि pos=n,g=m,c=5,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
अभ्यधावत अभिधाव् pos=v,p=3,n=s,l=lan
रावणिः रावणि pos=n,g=m,c=1,n=s