Original

ते निहत्य हयांस्तस्य प्रमथ्य च महारथम् ।पुनरुत्पत्य वेगेन तस्थुर्लक्ष्मणपार्श्वतः ॥ ३६ ॥

Segmented

ते निहत्य हयान् तस्य प्रमथ्य च महा-रथम् पुनः उत्पत्य वेगेन तस्थुः लक्ष्मण-पार्श्वतस्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
निहत्य निहन् pos=vi
हयान् हय pos=n,g=m,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
प्रमथ्य प्रमथ् pos=vi
pos=i
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
उत्पत्य उत्पत् pos=vi
वेगेन वेग pos=n,g=m,c=3,n=s
तस्थुः स्था pos=v,p=3,n=p,l=lit
लक्ष्मण लक्ष्मण pos=n,comp=y
पार्श्वतस् पार्श्वतस् pos=i