Original

तेषामधिष्ठितानां तैर्वानरैः पर्वतोपमैः ।मुखेभ्यो रुधिरं व्यक्तं हयानां समवर्तत ॥ ३५ ॥

Segmented

तेषाम् अधिष्ठितानाम् तैः वानरैः पर्वत-उपमैः मुखेभ्यो रुधिरम् व्यक्तम् हयानाम् समवर्तत

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अधिष्ठितानाम् अधिष्ठा pos=va,g=m,c=6,n=p,f=part
तैः तद् pos=n,g=m,c=3,n=p
वानरैः वानर pos=n,g=m,c=3,n=p
पर्वत पर्वत pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
मुखेभ्यो मुख pos=n,g=n,c=5,n=p
रुधिरम् रुधिर pos=n,g=n,c=1,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=1,n=s
हयानाम् हय pos=n,g=m,c=6,n=p
समवर्तत संवृत् pos=v,p=3,n=s,l=lan