Original

ततः प्रमाथी शरभो रभसो गन्धमादनः ।अमृष्यमाणाश्चत्वारश्चक्रुर्वेगं हरीश्वराः ॥ ३३ ॥

Segmented

ततः प्रमाथी शरभो रभसो गन्धमादनः अमृष्यमाणाः चत्वारः चक्रुः वेगम् हरि-ईश्वराः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रमाथी प्रमाथिन् pos=n,g=m,c=1,n=s
शरभो शरभ pos=n,g=m,c=1,n=s
रभसो रभस pos=n,g=m,c=1,n=s
गन्धमादनः गन्धमादन pos=n,g=m,c=1,n=s
अमृष्यमाणाः अमृष्यमाण pos=a,g=m,c=1,n=p
चत्वारः चतुर् pos=n,g=m,c=1,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
वेगम् वेग pos=n,g=m,c=2,n=s
हरि हरि pos=n,comp=y
ईश्वराः ईश्वर pos=n,g=m,c=1,n=p