Original

विषण्णवदनं दृष्ट्वा राक्षसं हरियूथपाः ।ततः परमसंहृष्टो लक्ष्मणं चाभ्यपूजयन् ॥ ३२ ॥

Segmented

विषण्ण-वदनम् दृष्ट्वा राक्षसम् हरि-यूथपाः ततः परम-संहृष्टः लक्ष्मणम् च अभ्यपूजयन्

Analysis

Word Lemma Parse
विषण्ण विषद् pos=va,comp=y,f=part
वदनम् वदन pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
हरि हरि pos=n,comp=y
यूथपाः यूथप pos=n,g=m,c=1,n=p
ततः ततस् pos=i
परम परम pos=a,comp=y
संहृष्टः संहृष् pos=va,g=m,c=1,n=s,f=part
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
pos=i
अभ्यपूजयन् अभिपूजय् pos=v,p=3,n=p,l=lan