Original

निहतं सारथिं दृष्ट्वा समरे रावणात्मजः ।प्रजहौ समरोद्धर्षं विषण्णः स बभूव ह ॥ ३१ ॥

Segmented

निहतम् सारथिम् दृष्ट्वा समरे रावण-आत्मजः प्रजहौ समर-उद्धर्षम् विषण्णः स बभूव ह

Analysis

Word Lemma Parse
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
सारथिम् सारथि pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
समरे समर pos=n,g=n,c=7,n=s
रावण रावण pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
प्रजहौ प्रहा pos=v,p=3,n=s,l=lit
समर समर pos=n,comp=y
उद्धर्षम् उद्धर्ष pos=n,g=m,c=2,n=s
विषण्णः विषद् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
pos=i